RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

श्री राम स्तुति संग्रह

श्री कोदण्डपाणि सुप्रभातम् | Shri Kodandapani Suprabhatam

Spread the Glory of Sri SitaRam!

श्री कोदण्डपाणि सुप्रभातम् | Shri Kodandapani Suprabhatam

 

वन्दे वेङ्कटशेषार्यवत्सवंशशिरोमणिम् ।
वात्स्यश्रीवरदाचार्यतनयं करुणानिधिम् ॥

श्रीरामचन्द्र करुणावरुणालय श्री-
सीतामुखाम्बुजविकासक बालसूर्य!।
सौमित्रिमित्र ! भरताभिरताप्तमित्र !
शत्रुघ्न हे ! रघुपते ! तव सुप्रभातम् ॥ १॥

भास्वानुदेति विकचानि सरोरुहाणि
पश्य स्मरन् मधुरकृजितषड्पदानि ।
त्वद्वीक्षणोन्मिषितनाभिसरोजवेधो
वेदध्वनेः रघुपते ! तव सुप्रभातम् ॥ २॥

त्वां बोधयन्ति परितः श्रुतयः श्रुतीनां
सारेण सानुज! भवत्प्रतिबोधकेन ।
श्लोकेन कौशिक मुखोद्गलितेन कर्ण-
पीयूषवद्रघुपते ! तव सुप्रभातम् ॥ ३॥

त्वां बोधयन्ति विबुधाः श्रुतिभोग्यवेणु-
वीणामृदङ्गपणवादिततानुवादैः ।
स्तोत्रैर्धरासुरवरस्तुतिघोषमित्रैः
आकर्ण्यतां रघुपते ! तव सुप्रभातम् ॥ ४॥

उद्यानवासरसिकाः शुकशारिकाद्याः
हृद्या हरेहरिरिति द्विजघोषहृद्यैः ।
हृद्यां मुदं विदधतीह तवापदान-
पद्यैर्द्विजाः रघुपते ! तव सुप्रभातम् ॥ ५॥

ब्रह्मा शिवश्शतमखश्च मखाशनौघैः
त्वद्धाम गोपुरभुवि प्रतिपालयन्ति ।
त्वत्पादपङ्कजसिषेविषवोऽविशेष-
भक्तैर्द्विजै रघुपते ! तव सुप्रभातम् ॥ ६॥

सूर्येन्दुसन्निधिवशादिव देवसङ्घः
सोत्फुल्लवक्त्रकमलाञ्जलिकुड्मलोकैः ।
मन्दारसुन्दरकरैः प्रतिपाल्यतेऽर्चा-
बद्धादरैः रघुपते ! तव सुप्रभातम् ॥ ७॥

तीर्थाभिषेकपरिशुद्धधियोऽर्चकास्ते
पूर्णाभिषेककलशाः परिचारकाश्च ।
स्तुत्वा भवन्तमभिषेकमुखोपचार-
चर्योत्सुका रघुपते ! तव सुप्रभातम् ॥ ८॥

सीतामुखेन्दुसविधेऽपि सदा प्रसन्नं
मन्दस्मितेन मधुरं सुधयेव लोकैः ।
लम्बाळकाळिललितं तव वक्त्रपद्मं
संशोभतां रघुपते ! तव सुप्रभातम् ॥ ९॥

श्रीकोसलेश्वरपुराकृतभाग्यराशे !
श्रीकोसलेन्द्रतनयानयनाभिराम!।
साकेतसाधुकुलकाङ्क्षितकल्पकश्रीः !
सीतामनोहरमणे ! तव सुप्रभातम् ॥ १०॥

उद्दण्डशौण्डभुजखण्डितखण्डपर्शु-
कोदण्डचण्डरवपिण्डितसाण्डजाण्ड!।
कोदण्डदण्डवरमण्डितबाहुदण्ड !
श्रीखण्डचर्चिततनो ! तव सुप्रभातम् ॥ ११॥

इत्थं वेङ्कटशेषेण सुप्रभातस्तुतिः कृता ।
श्रीरामचरणाम्भोजयुगभूषा समर्पिता ॥ १२॥

नीलोत्पलानि सरसीष्विह सङ्कुचन्ति
सापत्रपाणि तव दृग्तुलयोर्विलासे ।
धामानि ते च विकचानि सरोरुहाणि
श्रीरामचन्द्रदयिते ! तव सुप्रभातम् ॥ १३॥

प्रातस्सुवर्णमणिदर्पणनायिकास्य
वीक्षां वदन्ति सुधियः शुभमेव पत्युः ।
सर्वं त्वदाननविलोकनतोऽस्य सिध्येत्
उत्तिष्ठ मैथिलसुते ! तव सुप्रभातम् ॥ १४॥

 

॥ इति श्रीकोदण्डपाणिसुप्रभातं समाप्तम् ॥


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: