RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

॥ श्रीमद्रामायणं समर्थरामदासविरचितम् ॥

Spread the Glory of Sri SitaRam!

॥ श्रीमद्रामायणं समर्थरामदासविरचितम् ॥

वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् ।
कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥ १॥

कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् ।
ताटकां निजघानाशु मातर्भूतं स एव मे ॥ २॥

यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना ।
शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥ ३॥

जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः ।
उपयेमे च वदेहीं मातर्भूतं स एव मे ॥ ४॥

सन्त्रस्तो भार्गवो यस्माद्धनुर्यस्मै समर्पयत् ।
यस्मिन् न्यधात् स्वकं तेजो मातर्भूतं स एव मे ॥ ५॥

कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम ।
इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥ ६॥

चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः ।
लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥ ७॥

सुग्रीवो रक्षितो येन वाली स्वर्गातिथिः कृतः ।
बबन्धे सेतुना सिन्धुः मातर्भूतं स एव मे ॥ ८॥

रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् ।
अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥ ९॥

आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् ।
सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥ १०॥

हृदयं सर्वभूतानां रामराज इति श्रूतः ।
श्लाघ्यते रमदासेन मातर्भूतं स एव मे ॥ ११॥

॥ ॐ तत्सत्॥


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: