RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

स्तुति चालीसा संग्रह | Collection of Stuti Chalisa

अष्टाक्षरश्रीराममन्त्रस्तोत्रम् | अष्टाक्षर श्री राम मंत्र स्तोत्र

Spread the Glory of Sri SitaRam!

॥ अष्टाक्षरश्रीराममन्त्रस्तोत्रम् ॥

 

श्रीरामः शरणं मम ।
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥


विश्वस्य चात्मनोनित्यं पारतन्त्र्यं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ २॥

अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येनैव विद्यते ।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ ३॥

आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ ४॥

नित्यात्म गुण संयुक्तो नित्यात्मतनुमण्डितः ।
नित्यात्मकेलिनिरतः श्रीरामःशरणं मम ॥ ५॥

गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते ।
अतोवाङ्मनसा वेद्यः श्रीरामःशरणं मम ॥ ६॥

कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः ।
आहर्ता कार्य जातस्य श्रीरामःशरणं मम ॥ ७॥

वासुदेवादिमूर्तीनां चतुर्णां कारणं परम् ।
चतुर्विंशति मूर्तीनां श्रीरामःशरणं मम ॥ ८॥

नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे ।
पदं परमभक्तानां श्रीरामः शरणं मम ॥ ९॥

महदादिस्वरूपेण संस्थितः प्राकृते पदे ।
ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥ १०॥

मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्तियः ।
याःप्राकृत स्वरूपेण श्रीरामःशरणं मम ॥ ११॥

ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् ।
योऽन्तरात्मा च सर्वेषां श्रीरामःशरणं मम ॥ १२॥

योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः ।
आस्थितः सर्वभावेषु श्रीरामःशरणं मम ॥ १३॥

बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन् ।
परिपाति जनान्दीनान् श्रीरामःशरणं मम ॥ १४॥

यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः ।
आर्चायामास्थितो देवः श्रीरामःशरणं मम ॥ १५॥

अर्चावतार रूपेण दर्शनस्पर्शनादिभिः ।
दीनानुद्धरते योऽसौ श्रीरामःशरणं मम ॥ १६॥

कौशल्या शुक्तिसञ्जातो जानकी कण्ठभूषणः ।
मुक्ताफलसमो योऽसौ श्रीरामःशरणं मम ॥ १७॥

विश्वामित्रमखत्राता ताडकागतिदायकः ।
अहल्याशाप शमनः श्रीरामःशरणं मम ॥ १८॥

पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः ।
जामदग्न्यप्रतापघ्नः श्रीरामःशरणं मम ॥ १९॥

राज्याभिषेकसंहृष्टः कैकेयी वचनात्पुनः ।
पित्रदत्तवनक्रीडः श्रीरामःशरणं मम ॥ २०॥

जटाचीरधरोधन्वी जानकीलक्ष्मणान्वितः ।
चित्रकूटकृतावासः श्रीरामःशरणं मम ॥ २१॥

महापञ्चवटीलीला सञ्जातपरमोत्सवः ।
दण्डकारण्य सञ्चारी श्रीरामःशरणं मम ॥ २२॥

खरदूषणविच्छेदी दुष्टराक्षस भञ्जनः ।
हृतशूर्पनखाशोभः श्रीरामःशरणं मम ॥ २३॥

मायामृग विभेत्ता च हृतसीतानुतापकृत् ।
जानकीविरहाक्रोशी श्रीरामःशरणं मम ॥ २४॥

लक्ष्मणानुचरोधन्वी लोकयात्रविडम्बकृत् ।
पम्पातीर कृतान्वेषः श्रीरामःशरणं मम ॥ २५॥

जटायुगति दाता च कबन्धगतिदायकः ।
हनुमत्कृतसाहित्य श्रीरामःशरणं मम ॥ २६॥

सुग्रीवराज्यदः श्रीशो बालिनिग्रह कारकः ।
अङ्गदाश्वासनकरः श्रीरामःशरणं मम ॥ २७॥

सीतान्वेषणनिर्मुक्त हनुमत्प्रमुखब्रजः ।
मुद्रानिवेशितबलः श्रीरामःशरणं मम ॥ २८॥

हेलोत्तरितपाथोधिर्बलनिर्धूतराक्षसः ।
लङ्कादाहकरो धीरः श्रीरामःशरणं मम ॥ २९॥

रोषसम्बद्धपाथोधिर्लङ्काप्रासादरोधकः ।
रावणादिप्रभेत्ता च श्रीरामःशरणं मम ॥ ३०॥

जानकी जीवनत्राता विभीषणसमृद्धिदः ।
पुष्पकारोहणासक्तः श्रीरामःशरणं मम ॥ ३१॥

राज्यसिंहासनारूढः कौशल्यानन्दवर्द्धनः ।
नामनिर्धूतनिरयः श्रीरामःशरणं मम ॥ ३२॥

यज्ञकर्त्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः ।
अयोध्यामुक्तिदः शास्ता श्रीरामःशरणं मम ॥ ३३॥

प्रपठेद्यः शुभं स्तोत्रं मुच्येत् भवबन्धनात् ।
मन्त्रश्चाष्टाक्षरो देवः श्रीरामःशरणं मम ॥ ४॥

॥ इति अष्टाक्षर श्रीराममन्त्रस्तोत्रम् ॥


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: