RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

स्तुति चालीसा संग्रह | Collection of Stuti Chalisa

श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः

Spread the Glory of Sri SitaRam!

श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः

श्रीमद्रामं रघूत्तंसं सच्चिदानन्दलक्षणम् ।
भवन्तं करुणावन्तं गाये त्वां मनसा गिरा ॥ १॥

रामे दूर्वादलश्यामे जानकी कनकोज्ज्वला ।
भाति मद्दैवते मेघे विद्युल्लेखेव भास्वरा ॥ २॥

त्वदन्यं न भजे राम निष्कामोऽन्ये भजन्तु तान् ।
भक्तेभ्यो ये पुरा देवा आयुः कीर्तिं प्रजां ददुः ॥ ३॥

भजनं पूजनं राम करिष्यामि तवानिशम् ।
श्रियं नेच्छामि संसाराद्भयं विन्दति मामिह ॥ ४॥

श्रीराम जानकीजाने भुवने भवने वने ।
स्वभक्तकुलजातानामस्माकं भविता भव ॥ ५॥

राम रामेति रामेति वदन्तं विकलं भवान् ।
यमदूतैरनुक्रान्तं वत्सं गौरिव धावति ॥ ६॥

स्वच्छन्दचारिणं दीनं राम रामेति वादिनम् ।
भवान्मामनुनिम्नेन यथा वारीव धावति ॥ ७॥

राम त्वं हृदये येषां सुखं लभ्यं वनेऽपि तैः ।
मण्डं च नवनीतं च क्षीरं सर्पिर्मधूदकम् ॥ ८॥

प्रार्थये त्वां रघूत्तंस मा भून्मम कदाचन ।
सर्वतीर्थेषु सर्वत्र पापेभ्यश्च प्रतिग्रहः ॥ ९॥

सर्वे मदर्थं कुरुतोपकारं श्रीराममाकर्णय कर्ण नित्यम् ।
मूर्धन्नमालोकय नेत्र जिह्वे स्तुहि श्रुतं गर्तसदं युवानम् ॥ १०॥

भवान् रघूत्तंस तु दैवतं मे यं सच्चिदानन्दघनस्वरूपम् ।
एकं परं ब्रह्म वदन्ति नित्यं वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ११॥

भवत्कृपापाङ्गविलोकितेन वैकुण्ठवासः क्रियते जनेन ।
ज्ञात्वा भवन्तं शरणागतोऽस्मि यस्मात्परं नापरमस्ति किञ्चित् ॥ १२॥

दीनान्भवद्भक्तकुलप्रसूतान्भवत्पदाराधनहीनचित्तान् ।
अनाथबन्धो करुणैकसिन्धो पितेव पुत्रान् प्रति नो जुषस्व ॥ १३॥

भवान् भवव्याघ्रभयाभिभूतं जराभिभूतं सह लक्ष्मणेन ।
सदैव मां रक्षतु राघवेशः पश्चात्पुरस्तादधरादुदस्तात् ॥ १४॥

var रक्ष राघवेश – रक्षतु राघवेशः
कामाद्यपथ्येन विवर्धमानं रोगं मदीयं भवनामधेयम् ।
दूरीकुरु त्वं यदहं त्रिलोक्यां भिषक्तमं त्वां भिषजां श‍ृणोमि ॥ १५॥

श्रीरामचन्द्रः स जयत्यजस्रं लङ्कापुरीद्रोणगिरौ पयोधौ ।
यस्य प्रसादादभवद्धनूमानणोरणीयान्महतो महीयान् ॥ १६॥

श्रीराम रामेति रघूत्तमेति नामानि जल्पेद्यदि तस्य तत्क्षणात् ।
दिशो द्रवन्त्येव युयुत्सवः सदा भियं दधाना हृदयेषु शत्रवः ॥ १७॥

अनादिमव्यक्तमनन्तमाद्यं स्वयं परं ज्योतिषमप्रमेयम् ।
विलोकये दाशरथे कदा त्वामादित्यवर्णं तमसः परस्तात् ॥ १८॥

श्रीराघव स्वीयपदारविन्दे सेवां भवान्नः सततं ददातु
वयं स्वजन्मान्तरसञ्चितानि ययाति विश्वा दुरिता तरेम ॥ १९॥

भो चित्त चेत्कामयसे विभूतिं तमेव सम्प्रार्थय वीरमेकम् ।
रघूत्तमं श्रीरमणं सदा यः श्रीणामुदारो धरुणो रयीणाम् ॥ २०॥

वन्देऽरविन्देक्षणमम्बुदाभमाकर्णनेत्रं सुकुमारगात्रम् ।
यं जानकी हर्षयती वनेऽपि प्रियं सखायं परिषस्वजाना ॥ २१॥

सीताजाने नैव जाने त्वदन्यं त्यक्तश्रीस्त्रीपुत्रकामः सदाऽहम् ।
त्वां स्मृत्वाऽन्ते देवयानाधिरूढस्तत्त्वायामि ब्रह्मणा वन्दमानः ॥ २२॥

अहं भरद्वाजमुनिर्निरन्तरं श्रीराममेकं जगदेकनायकम् ।
संवर्णये काव्यरसादिवित्तमं कविं कवीनामुपमश्रवस्तमम् ॥ २३॥

पठन्ति स्तुतिं ये नरा ऋद्धिकामाः
समृद्धिं चिरायुष्यमायुष्यकामाः ।
लभन्ते ह निस्संशयं पुत्रकामाः
लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ २४॥

वेदपादाभिधस्तोत्रं स्नात्वा भक्त्या सकृन्नरः ।
यः पठेद्राघवस्याग्रे जीवाति शरदः शतम् ॥ २५॥

इति श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः समाप्तः ।

 


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: