RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

स्तुति चालीसा संग्रह | Collection of Stuti Chalisa

श्रीरामदण्डकम्

Spread the Glory of Sri SitaRam!

श्रीरामदण्डकम्

श्रीरामध्यानम् ।

हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं
भूमौ विष्टभ्य तिष्ठन्नितरकरधृतं भ्रामयन्बाणमेकम् ।
आरक्तोपान्तनेत्रः शरदलितवपुः कोटिसूर्यप्रकाशो
वीरश्रीबन्धुराङ्गस्त्रिदशपतिनुतः पातु मां वीररामः ॥

अथ श्रीरामदण्डकं स्तोत्रम् ।

ॐ श्रीरामपरब्रह्माणे नमः ।
श्रीमदखिलाण्डकोटिब्रह्माण्डभाण्डदण्डोपदण्डकरण्डमलाशान्तोद्दीपित-
सगुणनिर्गुणातीतसच्चिदानन्दपरात्परतारकब्रह्माह्वयदशदिक् प्रकाशं,
सकलचराचराधीशम् ॥ १॥

कमलसम्भवशचीधवप्रमुखनिखिलवृन्दारकवृन्दवन्द्यमानसन्दीप्त-
दिव्यचारणारविन्दं, श्रीमुकुन्दम् ॥ २॥

दुष्टनिग्रहशिष्टपरिपालनोत्कट
कपटनाटकसूत्रचरित्रारञ्जितबहुविधावतारं, श्रीरघुवीरम् ॥ ३॥

कौसल्यादाशरथमनोरथामन्दानन्दकन्दलिताधिरूढक्रीडा-
विलोलनशैशवं श्रीकेशवं ॥ ४॥

विश्वामित्रयज्ञविघ्नकारणोत्कटताटकासुवाहुबाहुबलविदलन-
बाणप्रवीणकोपपरायणं, श्रीमन्नारायणम् ॥ ५॥

निजपादजलजरजः कणस्पर्शनीयशिलारूपशापविमुक्त-
गौतमसतीविनुतमहीधवं, श्रीमाधवम्! ॥ ६॥

खण्डेन्दुधरप्रचण्डकोदण्डखण्डनोद्दण्डदर्द्दण्डकौशिक-
लोचनोत्सवजनकचक्रेश्वरसमर्पितसीताविवाहोत्सवानन्दं,
श्रिगोविन्दम् ॥ ७॥

परशुरामभूजाखर्वगर्वनिर्वापणपदानुगतरणविजयवर्तिष्णुं
श्रीविष्णुम् ॥ ८॥

पितृवाक्यपरिपालनोत्कटजटावल्कलोद्यतसीतालक्ष्मणसहित-
महितराज्याभिमतदृढव्रतसङ्कलितप्रयाणरङ्गगाङ्गावतरणसाधनं,
श्रीमधुसूदनम् ॥ ९॥

भरद्वाजोपचारनिवारितश्रमक्रमनिराघाटचित्रकूटप्रवेशकक्रमं,
श्रीत्रिविक्रमम् ॥ १०॥

जनकवियोगशोकाकुलितभरतशत्रुघ्नलालनानुकूल-
भरतपादुकाप्रदानसुधानिर्मितान्तःकरणदुष्टचेष्टायमान-
क्रूरकाकासुरगर्वोपशमनं, श्रीवामनम् ॥ ११॥

दण्डकागमनविरोधक्रोधविराधानलज्वालाजलधरं श्रीधरम् ॥ १२॥

शरभङ्गसुतीक्ष्णात्रिदर्शनाशीर्वादनिर्व्याजकुम्भसम्भव-
कृपालब्धमहादिव्यास्त्रसमुदायार्जितप्रकाशं, श्रीहृषीकेशम् ॥ १३॥

पञ्चवटीतटीसङ्घटितविशालपर्णशालागतशूर्पणखानासिकाच्छेदन-
मानावबोधनमहाहवारम्भणविजृम्भणरावणनियोगमायामृगसंहार-
कार्यार्थलाभं, श्रीपद्मनाभम् ॥ १४॥

रात्रिञ्चरवरवञ्चनापहृतसीतान्वेषणरतपङ्क्तिकन्थरक्षोभ-
शिथिलीकृतपक्षजटायुर्मोक्षबन्धुक्रियावसाननिर्बन्धनकबन्ध-
वक्त्रोदरशरीरनिरादरं, श्रीमद्दामोदरम् ॥ १५॥

शबर्योपदेशपम्पातटहनुमत्सुग्रीवसम्भाषित बन्धुराद्वन्ददुन्दुभि-
कलेबरोत्पतनसप्तसालच्छेदनबालिविदारणप्रसन्नयुग्रीव-
साम्राज्यसुखमर्षणं, श्रीसङ्कर्षणम् ॥ १६॥

सुग्रीवाङ्गदनीलजाम्बवत्पनसकेसरिप्रमुखनिखिलकपिनायकसेना-
समुदायार्चितसेवं, श्रीवासुदेवं ॥ १७॥

निजदत्तमुद्रिकाजाग्रत्समुग्राञ्जनेयविनयवचनरचनाम्बुधि-
लङ्घितलङ्किणीप्राणोल्लङ्घनजनकजादर्शनाक्षकुमारमारण
लङ्कापुरीदहनतत्प्रतिष्ठित-
सुखप्रसङ्गधृष्टद्युम्नं, श्रीप्रद्युम्नम् ॥ १८॥

अग्रजोदग्रमहोग्रनिग्रहपलायमानापमाननीयनिजशरण्यागण्यपुण्योदय-
विभीषणाभयप्रदानानिरुद्धं, श्रीमदनिरुद्धम् ॥ १९॥

अपारलवणपारावारसमुज्जृम्भितोत्करणगर्वनिर्वापणदीक्षासमर्थ-
सेतुनिर्माणप्रवीणाखिलनरसुरोत्तमं, श्रीपुरुषोत्तमम् ॥ २०॥

निस्तुलप्रहस्तकुम्भकर्णेन्द्रजित्कुम्भनिकुम्भाग्निवर्णातिकायमहोदर-
महापार्श्वादिदनुजतनुखण्डनायमानकोदण्डगुणश्रवणशोषणहतशेष-
राक्षसव्रजं, श्री अधोक्षजम् ॥ २१॥

अकुण्ठितरणोपकण्ठदशकण्ठदनुजकण्ठीरवकण्ठलुण्ठनायमानजयार्हं,
श्रिनारसिंहम् ॥ २२॥

दशग्रीवानुजपट्टभद्रत्वशक्यविभवलङ्कापुरीस्फुरणसकलसाम्राज्य-
सुखोर्जितं, श्रीमदच्युतम् ॥ २३॥

सकलसुरासुराद्भुतप्रज्वलितपावकमुखपूतायमानसीतालक्ष्मणानुगत-
महनीयपुष्पकाधिरोहण नन्दिग्रामस्थितभ्रातृभिर्युतजटावत्कल-
विसर्जनाम्बरभूषणालङ्कृतश्रेयोविवर्धनं, श्रीजनार्द्दनम् ॥ २४॥

अयोध्यानगरपट्टाभिषेकविशेषमहोत्सवनिरन्तरदिगन्तविश्रान्तहारहीर-
कर्पूरपयःपारावारापाराभवाणी कुन्देन्दुमन्दाकिनीचन्दनसुरधेनु-
शरदम्बुदालीशरदम्भोली शतधाराधावल्यशुभकीर्त्तिच्छटान्तर-
पाण्डुरीभूतसभाविभ्राजमाननिखिलभुवनैकसान्द्रयशस्सान्द्रं,
श्री उपेन्द्रम् ॥ २५॥

भक्तजनसंरक्षणदीक्षाकटाक्षसुखोदयसमुत्सारिं, श्रीहरिम् ॥ २६॥

केशवादि चतुर्विंशतिनामगर्भसन्दर्भोचितनिज-
कथाङ्गीकृतमेधावतिष्णं, श्रीकृष्णम् ॥ २७॥

सर्वसुपर्वपार्वतीहृदयकमलतारकब्रह्मनामं, श्रीसम्पूर्णकामम् ॥ २८॥

भवतरणानुयशस्सान्द्रं भवजनितभयोच्छेदविच्छात्रमच्छिद्रं
भक्तजनमनोरथोन्निद्रं, श्रीभद्राचलरामभद्रम् ॥ २९॥

ॐ श्रीरामभद्रायनमः ।

इति श्रीरामदण्डकं समाप्तम् ।


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: