RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

स्तुति चालीसा संग्रह | Collection of Stuti Chalisa

श्रीरामपादुकास्तोत्रम् (श्रीवेदान्तदेशिककृतम्)

Spread the Glory of Sri SitaRam!

श्रीरामपादुकास्तोत्रम् (श्रीवेदान्तदेशिककृतम्)

 

सन्तः श्रीरङ्ग-पृथ्वीश-चरणत्राण-शेखराः ।
जयन्ति भुवन-त्राणपदपङ्कज-रेणवः ॥ १॥

वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् ।
यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥ २॥

वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् ।
उन्नतानामवनतिः नतानां यत्र चोन्नतिः ॥ ३॥

भजामः पादुके याभ्यां भरतस्याग्रजस्तदा ।
प्रायः प्रति-प्रयाणाय प्रास्थानिकमकल्पयत् ॥ ४॥

प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे ।
आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् ॥ ५॥

अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥ ६॥

पाहि नः पादुके यस्याः विधास्यन्नभिषेचनम् ।
आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥ ७॥

अभिषेकोत्सवात्तस्माद्यस्या निर्यातनोत्सवः ।
अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम् ॥ ८॥

नमस्ते पादुके पुंसां संसारार्णवसेतवे ।
पदारोहस्य वेदान्ताः वन्दिवैतालिकाः स्वयम् ॥ ९॥

शौरेः श‍ृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥ १०॥

अग्रतस्ते गमिष्यामि मृद्नन्ती कुश-कण्टकान् ।
इति सीताऽपि यद्वृत्तिं इयेष प्रणमामि ताम् ॥ ११॥

शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता ।
पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥ १२॥

पान्तु वः पद्मनाभस्य पादुकाकेलिपांसवः ।
अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ १३॥

श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ।
मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥ १४॥

उदर्चिषस्ते रङ्गेन्द्रपदावनि बहिर्मणीन् ।
अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥ १५॥

मुखबाहूरूपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥ १६॥

प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् ।
पदेकनियतां तस्य पद्मवासामिवापराम् ॥ १७॥

बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्‍ध्यतु पादुका ॥ १८॥

वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।
यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥ १९॥

हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा ।
अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥ २०॥

शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् ।
प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे ॥ २१॥

कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् ।
पदार्हां पादुकां शौरेः पद एव निवेशिताम् ॥ २२॥

सृष्टं भूमावनन्तेन नित्यं शेषसमाधिना ।
अहं सम्भावयामि त्वामात्मानमिव पादुके ॥ २३॥

प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओन्तं मितमिदं यस्मिन् अनन्तस्यापि तत्पदम् ॥ २४॥

अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् ।
प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मताम् ॥ २५॥

उदग्रयन्त्रकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥ २६॥

सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् ।
आलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥ २७॥

कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि ।
पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥ २८॥

विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः ।
श्रेयस्साधनमाम्नतं तत्पदत्रं तथास्तु मे ॥ २९॥

प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् ।
विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥ ३०॥

प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् ।
यामर्पयति दीनानां दयमानो जगद्गुरुः ॥ ३१॥

उपाख्यातं तथात्वेन वसिष्ठाद्यैर्महर्षिभिः ।
उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥ ३२॥

जयति यतिराजसूक्तिर्जयति मुकुन्दस्य पादुकायुगळी ।
तदुभयधनास्त्रिवेदीमवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥ ३३॥

इति श्रीवेदान्तदेशिककृतं श्रीरामपादुकास्तोत्रं सम्पूर्णम् ।


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: