RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

श्री राम स्तुति संग्रह

श्री भद्राद्रीराम शरणागतिः | Shri Bhadradri Rama Sharanagati

Spread the Glory of Sri SitaRam!

श्री भद्राद्रीराम शरणागतिः | Shri Bhadradri Rama Sharanagati

श्रीमत्पयोरुहसुधाकलशातपत्र
मत्स्यध्वजाङ्कुशधरादिमहार्षचिह्नौ ।
पद्मप्रवालमणिविद्रुममञ्जुशोभौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १॥

वामाङ्कहस्तधृतभूमिसुतारथाङ्ग
सङ्खाशुगप्रणयिसव्यकराऽब्जनेत्र ।
पार्श्वस्थचापधरलक्ष्मण तावकीनौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ २॥

फुल्लारविन्दरुचिरा वनिशं लसन्तौ
संवर्तिकालिसमताललिताङ्गुलीकौ ।
तत्सूतमौक्तिकफलायितसन्निभौ ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ३॥

भक्त्यर्पितस्फुरदुदारसरोरुहाली
सम्यग्विलग्नमकरन्दलवाभिशङ्काम् ।
पादाङ्गुलीनखमिषात् परिकल्पयन्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ४॥

मुक्तावली लसति विष्णुपदे तवेति
वेदः प्रबोधयति तां नखरालिरक्ष्यात् ।
प्रत्यक्षतः प्रकटनेन ततोऽदिकौ ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ५॥

नीहारबिन्दुदलशोभितनालपद्मे
भास्वन्नखाङ्गुलिसुजङ्घतया विजित्य ।
विध्यर्चितै रिव सुमैर्विहिताट्टहासौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ६॥

पूर्णः कलङ्करहितो विधु राननात्म
सूर्यप्रभाऽभिभवमुक्तमति प्रसन्नाम् ।
तारावली मिव नखावलि मावहस्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ७॥

श्रुत्यङ्गनाकचभरान्तरराजमान
सिन्दूररेणुमिलना दिव भक्ताहृत्सु ।
वासातिरेकवशतः किल जातरागौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ८॥

कोटीरकोटिघटना दिव देवतानां
कोपादिवाम्बुरुहविद्रुमपल्लवेषु ।
भक्तालिवैरिकलना दतिमात्ररक्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ९॥

भेदोऽस्ति नैव खलु दारुशिलादिकानां
आलोच्य चैव मखिलाकरचूर्णभाजौ ।
संक्षालितौ सुमनसा तरिजीविना ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १०॥

ध्यानैकनिघ्नमुनिमानसवासकाले
सक्तानुरागयुतसत्यगुणैकशङ्काम् ।
भक्तावलेर्नखरुचा परिकल्पयन्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ११॥

उन्मार्गकर्षिमुनिमानसवारणानां
शब्दादिभोगमदवारिमलीमसानाम् ।
आलानपाददृढताकरकीलगुल्फौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १२॥

मायामृगार्थ मवनीतनयानियोगात्
आयासपूर्व मटवीतटदूरचारात् ।
आरक्तकोकनदकोमलकान्तिभाजौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १३॥

भूमीसुताकरतलोदरराजमान
काश्मीरकान्तिमिलना दिव रागवन्तौ ।
भक्तौघरक्षणकलातिविचक्षणौ ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १४॥

पाथोधिजन्मपरिकल्पितपाद्यधारौ
फालाक्षमूर्धधऽतपावनतीर्थहेतू ।
पाषाण मेणनयनाविभवं नयन्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १५॥

श्री वेङ्कटार्यपदपङ्कजसेवकेन
श्री श्रीनिवास चरमावधिकिङ्क रेण ।
प्रोक्ता प्रपत्तिविनुतिं पठतां जनानां
भद्राद्रिराड्दिशतु भद्र मनिद्रमेव ॥ १६॥

 

इति श्री भद्राद्रीराम शरणागतिः समाप्ता ।


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: