RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

श्री राम स्तुति संग्रह

श्री भद्राद्रि राम सुप्रभात स्तोत्रम् | Shri Bhadradri Rama Suprabhata Stotram

Spread the Glory of Sri SitaRam!

श्री भद्राद्रि राम सुप्रभात स्तोत्रम् | Shri Bhadradri Rama Suprabhata Stotram

 

वामाङ्कस्थितजानकीपरिलसत्कोदण्डदण्डं करे
चक्रं चोर्ध्वकरेण बाहुयुगले शङ्खं शरं दक्षिणे ।
बिभ्राणं जलजातपत्रनयनं भद्राद्रिमूर्धस्थितं
केयूरादिविभूषितं रघुपतिं सौमित्रियुक्तं भजे ॥ १॥

श्रीमच्चन्दनचर्चितोन्नतकुचव्यालोलमालाङ्कितां
ताटङ्कद्युतिसत्कपोलयुगलां पीताम्बरालङ्कृताम् ।
काञ्चीकङ्कणहारनूपुरलसत्कल्याणदामान्वितां
श्री वामाङ्कगतां सरोरुहकरां सीतां मृगाक्षीं भजे ॥ २॥

द्विभुजं स्वर्णवपुषं पद्मपत्रनिभेक्षणम् ।
धनुर्बाणधरं धीरं रामानुजमहं भजे ॥ ३॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ ४॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ ५॥

वन्दे श्रीरघुनन्दनं जनकजानेत्रासिताम्भोरुहं
प्रालेयाम्बुमनल्पमञ्जुलगुणं पद्मासनोद्भासिनम् ।
चक्राब्जेषुशरासनानि दधतं हस्तारविन्दोत्तमैः
श्रीमन्मारुतिपूजिताङ्घ्रियुगलं भद्राद्रिचिन्तामणिम् ॥ ६॥

श्रीरामचन्द्रवरकौमुदि भक्तलोक
कल्पाख्यवल्लरिविनतजनैकबन्धो । variation विनम्रजनैकबन्धो
कारुण्यपूरपरिपूरितसत्कटाक्षे
भद्राद्रिनाधदयिते तव सुप्रभातम् ॥ ७॥

अम्लानभक्तिकुसुमा मलिनाः प्रदीपाः
सौधान् जयत्यविरलागुरुधूमराजिः ।
नाकं स्वृशन्ति धरणीसुरवेदनादाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ८॥

सान्द्रोडुरम्यसुषमा न विभातिराजा
दीनो यथा गतवसुर्मलिनान्तरङ्गः ।
दैन्यं गता कुमुदिनी प्रियविप्रयोगात्
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ९॥

पूर्वाद्रिपीठमधितिष्ठति भानुबिम्बं
गाढं प्रयाति तिमिरं ककुभः प्रसन्नाः ।
त्वत्स्वागतं खगरुतैः कथयन्ति मन्द्रं
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १०॥

आदित्यलोलकरलालनजातहर्षा
सा पद्मिनी त्यजति मा सकृदास्यमुद्राम् ।
भृङ्गावली विशति चाटुवचास्सरोजं
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ११॥

प्रालेयबिन्दुनिकरा नवपल्लवेषु
बिम्बाधरे स्मितरुचिं तव संवदन्ति ।
आयान्ति चक्रमिथुनानि गृहस्थभावं (आयन्ति?)
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १२॥

आनेतुमास्यपवनं तव सत्सुगन्धी
माल्यानि जातिकुसुमानि सरोरुहाणि ।
आमर्दयन् सुरभिगन्धमहो भिवाति
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १३॥

गोपीकराकलितमन्थनरम्यनादाः
गोपालवेणुनिनदेन समं प्रवृत्ताः ।
धुन्वन्ति हंसमिथुनानि तुषारपक्षान्
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १४॥

स्तम्भे रमा उभयपक्षविनीतनिद्राः
कर्षन्ति ते कलितघीङ्कृतिश‍ृङ्खलानि ।
वाद्या मुखोष्ममलिनीकृतसैन्धवांशाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १५॥

श्रीवन्दिनस्तव पठन्ति च मञ्जुकण्ठैः
रम्यावधानचरितान्यमृतोपमानि ।
मन्द्रं नदन्ति मुरजाश्शुभशङ्खनादैः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १६॥

उत्तानकेतनरता रवयो महेशाः
शुद्धोक्षवाहनगता वसवोऽपि सिद्धाः ।
द्वारे वसन्ति तव दर्शनलालसास्ते
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १७॥

चक्राङ्गवाहविधिरेष सुरेश्वरोऽयं
देवर्षिभिर्मुनिगणैस्सह लोकपालैः ।
रत्नोपदाञ्जलिभरोऽभिमुखं समास्ते
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १९॥

दातुं भवान् विविधगोधनरत्नपूगान्
आलोकनाय मुकुरादि शुभार्थपुञ्जान् ।
आदाय देहलितले त्रिदशा निषण्णाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ १९॥

गोदावरीविमलवारिसमुद्भवानि
निर्हारिपुष्पविसराणि मुदा हरन्तः ।
शुश्रूषया तव बुधाः प्रतिपालयन्ति
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २०॥

एलालवङ्गवरकुङ्कुमकेसराद्यैः
पुन्नागनागतुलसीवकुलादिपुष्पैः ।
नीतास्सुतीर्थकलशा अभिषेचनाय
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २१॥

कस्तूरिकासुरभिचन्दनपद्ममालाः
पीताम्बरं च तडिदाभमनल्पमूल्यम् ।
सज्जीकृतानि रघुनायक मञ्जुलानि
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २२॥

केयूरकङ्कणकलापकिरीटदेव
छन्दाङ्गुलीयकमुखा नवरत्नभूषाः ।
राजन्ति तावकपुरो रविकान्तिकान्ताः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २३॥

गोदावरीसलिलसम्प्लवनिर्मलाङ्गाः
दीप्तोर्ध्वपुण्ड्रतुलसीनलिनाक्षमालाः ।
श्रीवैष्णवास्तव पठन्ति विबोधगाथाः
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २४॥

स्वर्लोकवारवनितास्सुरलोकतोऽमी
रम्भादयो विमलमङ्गलकुम्भदीपैः ।
सङ्घीभवन्ति भवदङ्गणपूर्वभागे
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २५॥

सीताप्रवालसुमनोहरपाणियुग्म-
संवाहितात्मपदपङ्कजपद्मनेत्र ।
सौमित्रिसादरसमर्पितसौम्यशय्या
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २६॥

श्रीशेषतल्प शरणागतरक्षकार्क-
वंशे निशाचरवधाय कृतावतार ।
पादाब्जरेणुहृतगौतमदारशाप
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २७॥

पाठीनकूर्मकिटिमानुषसिंहवेष
कुब्जावतार भृगुनन्दन राघवेन्द्र ।
तालाङ्ककृष्णयवनान्तकबुद्धरूप
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २८॥

ब्रह्मादिसर्वविबुधांस्तव पादभक्तान्
सम्फुल्लतामरसभासुरलोचनाद्यैः ।
आनन्दयस्व रिपुशोधन चापधारिन्
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ २९॥

तल्पं विहाय कृपया वरभद्रपीठं
आस्थाय पूजनमशेषमिदं गृहीत्वा ।
भक्तानशेषभुवनानि च पालयस्व
भद्राद्रिशेखर विभो तव सुप्रभातम् ॥ ३०॥

कुन्दसुन्दरदन्तपङ्क्तिविभासमानमुखाम्बुजं
नीलनीरदकायशोभितजानकीतडिदुज्ज्वलम् ।
शङ्खचक्रशरासनेषुविराजमानकराम्बुजं
भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३१॥

अब्जसम्भवशङ्करादिभिरर्चिताङ्घ्रिपयोरुहं
मेरुनन्दनभद्रतापसमानसाब्जदिवाकरम् ।
नम्रभक्तजनेष्टदायकपद्मपीठसमास्थितं
गौतमीक्षणलालसं प्रणमामि रामसुधाकरम् ॥ ३२॥

भीतभानुतनूभवार्तिनिवारणातिविशारदं
पादनम्रविभीषणाहितवैरिराज्यविभूतिकम् ।
भीमरावणमत्तवारणसिंहमुत्तमविग्रहं
भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३३॥

घोरसंसृतिदुस्तराम्बुधि कुम्भवसम्भवसन्निभं
योगिवृन्दमनोऽरविन्दसुकेसरोज्ज्वलषट्पदम् ।
भक्तलोकविलोचनामृतवर्तिकायितविग्रहं
भद्रभूधरशेखरं प्रणमामि रामसुधाकरम् ॥ ३४॥

भूसुताचिररोचिषं वरसत्पथैकविहारिणं
तापनाशनदीक्षितं नतचातकावलिरक्षकम् ।
चित्रचापकृपाम्बुमण्डलनीलविग्रहभासुरं
भद्रभूधरशेखरं प्रणमामि रामपयोधरम् ॥ ३५॥

 

इति भद्राद्रिराम (भद्राचलराम) सुप्रभातस्तोत्रं सम्पूर्णम् ।


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: