RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

श्री राम स्तुति संग्रह

श्रीमद् जानकीराघव षट्कम् | Shrimad JanakiRaghava Kshatkam

Spread the Glory of Sri SitaRam!

श्रीमद् जानकीराघव षट्कम् | Shrimad JanakiRaghava Kshatkam

 

आञ्जनेयार्चितं जानकीरञ्जनं
भञ्जनारातिवृन्दारकञ्जाखिलम् ।
कञ्जनानन्तखद्योतकञ्जारकं
गञ्जनाखण्डलं खञ्जनाक्षं भजे ॥ १॥

कुञ्जरास्यार्चितं कञ्जजेन स्तुतं
पिञ्जरध्वंसकञ्जारजाराधितम् ।
कुञ्जगञ्जातकञ्जाङ्गजाङ्गप्रदं
मञ्जुलस्मेरसम्पन्नवक्त्रं भजे ॥ २॥

बालदूर्वादलश्यामलश्रीतनुं
विक्रमेणावभग्नत्रिशूलीधनुम् ।
तारकब्रह्मनामद्विवर्णीमनुं
चिन्तयाम्येकतारिन्तनूभूदनुम् ॥ ३॥

कोशलेशात्मजानन्दनं चन्दना-
नन्ददिक्स्यन्दनं वन्दनानन्दितम् ।
क्रन्दनान्दोलितामर्त्यसानन्ददं
मारुतिस्यन्दनं रामचन्द्रं भजे ॥ ४॥

भीदरन्ताकरं हन्तृदूषिन्खरं
चिन्तिताङ्घ्र्याशनीकालकूटीगरम् ।
यक्षरूपे हरामर्त्यदम्भज्वरं
हत्रियामाचरं नौमि सीतावरम् ॥ ५॥

शत्रुहृत्सोदरं लग्नसीताधरं
पाणवैरिन्सुपर्वाणभेदिन्शरम् ।
रावणत्रस्तसंसारशङ्काहरं
वन्दितेन्द्रामरं नौमि स्वामिन्नरम् ॥ ६॥

शङ्खदीपाख्यमालिन्सुधीसूचिका-
निर्मितं वाक्स्रजं चेदमिष्टप्रदम् ।
स्रग्विणीछन्दसूत्रेण सन्दानितं
द्वब्जिनीशाभवर्णीषडब्जैः युतम् ॥ ७॥

 

इति दासोपाख्य-शङ्खदीपरचितं श्रीमज्जानकीराघवषट्कं सम्पूर्णम् ॥


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

उत्कृष्ट व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! आपका आर्थिक सहयोग हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण में सहयोगी होगा। RamCharit.in व SatyaSanatan.com धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: